Kalittokai
((Originally extracted from master file ^KALI.OCP))
((Last updated on 2004 April 14th))
- {KALI 95-1} nil āṅku nil āṅku ivartaral ellā nī
- {KALI 95-2} nāṟu irum kūntalār il celvāy i vaḻi
- {KALI 95-3} āṟu mayaṅkiṉai pōṟi nī vantāṅku ē
- {KALI 95-4} māṟu iṉi niṉ āṅku ē niṉ cē aṭi civappa
- {KALI 95-5} ceṟintu oḷir veḷ pallāy yām vēṟu iyainta
- {KALI 95-6} kuṟumpūḻ pōr kaṇṭēm aṉaittallatu yātu um
- {KALI 95-7} aṟintatu ō illai nī vēṟu ōrppatu
- {KALI 95-8} kuṟumpūḻ pōr kaṇṭamai kēṭṭēṉ nī eṉṟum
- {KALI 95-9} putuvaṉa īkai vaḷam pāṭi kāliṉ
- {KALI 95-10} piriyā kavi kai pulaiyaṉ taṉ yāḻiṉ
- {KALI 95-11} ikutta cevi cāyttu iṉi iṉi paṭṭaṉa
- {KALI 95-12} īkai pōr kaṇṭāy um pōṟi mey eṇṇiṉ
- {KALI 95-13} taputta pularvu ila puṇ
- {KALI 95-14} ūravar kavvai uḷaintīyāy alkal niṉ
- {KALI 95-15} tāriṉ vāy koṇṭu muyaṅki piṭi māṇṭu
- {KALI 95-16} pōr vāyppa kāṇiṉum pōkātu koṇṭu āṭum
- {KALI 95-17} pārvai pōr kaṇṭāy um pōṟi niṉ tōḷ mēl ām
- {KALI 95-18} īram āy viṭṭaṉa puṇ
- {KALI 95-19} koṭiṟṟu puṇ ceyyātu meym muḻutu um kaiyiṉ
- {KALI 95-20} tuṭaittu nī vēṇṭiṉum vellātu koṇṭu āṭum
- {KALI 95-21} oṭṭiya pōr kaṇṭāy um pōṟi mukam tāṉ ē
- {KALI 95-22} koṭṭi koṭukkum kuṟippu
- {KALI 95-23} āyiṉ āy iḻāy aṉṉavai yāṉ āṅku aṟiyāmai
- {KALI 95-24} pōṟṟiya niṉ mey toṭuku
- {KALI 95-25} aṉṉai ō meyyai poy eṉṟu mayaṅkiya kai oṉṟu
- {KALI 95-26} aṟikallāy pōṟi kāṇ nī
- {KALI 95-27} nallāy poy ellām ēṟṟi tavaṟu talaippeytu
- {KALI 95-28} kaiyoṭu kaṇṭāy piḻaittēṉ aruḷ iṉi
- {KALI 95-29} aruḷukam yām yārēm ellā teruḷa
- {KALI 95-30} aḷittu nī paṇṇiya pūḻ ellām iṉṉum
- {KALI 95-31} viḷittu niṉ pāṇaṉōṭu āṭi aḷitti
- {KALI 95-32} viṭalai nī nīttaliṉ nōy peritu ēykkum
- {KALI 95-33} naṭalaippaṭṭu ellām niṉ pūḻ